यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सङ्गसञ्चारम् (सङ्गणकं तथा दूरसञ्चारम् इत्यनयो: समाहार:) । सङ्गणकदूरसञ्चारयो: समवाय: । अथवा, संविधा: तथा उपकरणानि इत्यनयोर्मध्ये सन्देशविनिमय: । The combination of telecommunications and computing. Data communications between systems and devices.

"https://sa.wiktionary.org/w/index.php?title=telematics&oldid=483472" इत्यस्माद् प्रतिप्राप्तम्