यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : सूत्रम् । तन्तु: । विधे: कश्चन भाग: य: स्वातन्त्र्येण चलितुं प्रभवति । बहुसूत्र्यानुप्रयोगे, अनुष्ठीयमानस्य विधे: युगपदनुष्ठीयमानानि अनेकसूत्राणि भवेयु: । A portion of a program that can operate independently. In a multithreaded application, a running program may have two or more threads running at the same time

"https://sa.wiktionary.org/w/index.php?title=thread&oldid=483477" इत्यस्माद् प्रतिप्राप्तम्