यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आङ्ग्लसंस्कृतसङ्गणककोशः श्रीकान्तस्य सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


-n : प्रकारनियमनम् । विधिलेखेषु, दत्तांशप्रकाराणां सुसङ्गततया प्रयोग: कृत: वा न वेति परिक्षा कियत्या सूक्ष्मतया करणीया इत्यनेन गम्यते । In programming languages, the strictness with which the consistent use of data types is enforced. See strong typing

"https://sa.wiktionary.org/w/index.php?title=typing&oldid=483503" इत्यस्माद् प्रतिप्राप्तम्