संस्कृतम् सम्पाद्यताम्

  • अंशः, घटकः, भागः, अवच्छेदः, अवयवः, पक्षः, विभागः, दायः, अनुबन्धः, अर्धः, एकदेशः, एकान्तः, खण्डकः, दानः, देशः, बन्धः, बन्धकः, प्रविभागः, रथः, संधिः, सन्धः, कालः, जम्भः, नकः, प्रतीकः, भेदः।

लिङ्ग सम्पाद्यताम्

नामम् सम्पाद्यताम्

  • अंशः नाम भागः, घटकः।

भागः, पक्षः

अनुवादाः सम्पाद्यताम्

  • आङ्ग्लम्-
  1. part, portion
  2. degree
  3. amount

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशः, पुं, (अंश विभाजने, अदन्तचुरादिः । कर्म्मणि घञ् ।) विभाजनं । तत्पर्य्यायः । भागः २ । वण्टकः ३ । इत्यमरः ॥ विभागः ४ भक्तिः ५ । इति जटाधरः ॥ अंसशब्दो दन्त्यसान्तोऽपि । अंशांस त् क विभाजने इति कविकल्पद्रुमदशनात् । स्कन्धः । इति विद्याविनोदादयः ॥ (वस्त्वेकदेशः । रिक्थविभागः । चतुर्थभागः । भाज्याङ्कः । रवि- मूर्त्तिविशेषः । आदित्यविशेषः, यथा, -- “धाता मित्रोऽर्य्यमा शक्रो वरुणस्त्वंश एव च । भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ एकादशस्तथा त्वष्टा द्वादशो विष्णुरेव च । जघन्यजम्तु सर्व्वेषामादित्यानां गुणाधिकः” ॥ इति महाभारतम् । वृत्तस्य षष्ठ्यधिकत्रिशततम- भागः । यदुवंशीयः नृपविशेषः, यथा, -- ततः कुरुवत्सः ततश्च अनुरथः ततः पुरुहोत्रो जज्ञे ततश्च अंश इति ।)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशः [aṃśḥ], [अंश्-अच्]

A share, part, portion, division; member; सकृदंशो निपतति Ms.9.47; तुर्यांशः a fourth part; षष्ठ˚; ममैवांशो जीवलोके जीवभूतः सनातनः Bg.15.7; भुवमंशाविव धर्मयोर्गतौ R.8.16; अंशेन दर्शितानुकूलता K.159 partly.

A share in property, inheritance; स्वतों$शतः Ms.8.48; अनंशौ क्लीबपतितौ 9.21; पत्न्यः कार्याः समांशिकाः Y.2.115.

the numerator of a fraction; अन्योन्यहाराभिहतौ हरांशौ Līlā.; sometimes used for fraction itself.

A degree of latitude (or longitude); अक्षस्यांशाः समाख्याताः षष्टयुत्तरशतत्रयम्; स च अंशः षष्टिकलात्मकः, कला तु षष्टिविकलात्मिका

The shoulder (more correctly written as अंस, q. v.).

N. of one of the Ādityas; Mb.1.227.25; cf. also the beginning of T. Ā. The senses of 'party', 'a share of booty', 'earnest money', which are said to occur in the Veda are traceable to

above.

The vital note in a Rāga. -Comp. - अंशः [ष. त.] a secondary incarnation; part of a portion.-अंशि adv. share by share. -अवतारः -तरणम् [ष. त.] descent (on earth) of parts of deities, partial incarnation; ˚तार इव धर्मस्य Dk.153; ˚रमिव कृतान्तस्य K.31; ˚उच्चैःश्रवसः 79; so अंशावतीर्णमिव 18; N. of a sub-parvan covering Adhyāyas 64-67 of Ādiparvan of Mb. Even without the compound अंश means partial incarnation, अंश, आवेश, and अवतार are the three kinds of Lord's manifestations. -कुण्डली (= नवांशकुण्डली) the horoscope prepared by taking into consideration the nine zodiacal divisions. (1/18th of a राशि = नवांश or नवमांश). -भाज्, -हर, -हारिन् a. [उप. समास] one who takes or has a share, one entitled to a share in the ancestral property, an heir, a co-heir; पिण्डदों?1?1$- शहरश्चैषां पूर्वाभावे परः परः Y.2.132; जातो$पि दास्यां शूद्रेण कामतों$शहरो भवेत् 133. -विवर्तिन् a. [स. त.] slightly turned away, or turned away towards the shoulder; मुखमंशविवर्ति पक्ष्मलाक्ष्याः Ś.3.24. v. l. for अंसविवर्ति. -सवर्णनम् [ष. त.] reduction of fractions to the same denominator (अतुल्यच्छेदयो राश्योः समच्छेदकरणम्) अन्योन्यहाराभिहतौ हरांशौ राश्योः समच्छेदविधानमेवम् Līlā. -स्वरः the keynote.

"https://sa.wiktionary.org/w/index.php?title=अंशः&oldid=483595" इत्यस्माद् प्रतिप्राप्तम्