यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


कृष्णधन¦ न॰ कर्म्म॰। द्यूतादिभिरर्ज्जिते धने। अर्थशब्दे

३६

७ पृ॰ विवृतिः।
“पार्श्विकद्यूतचौर्य्याप्तं प्रतिरूपकसा-हसैः। छलेनोपार्ज्जितं यच्च तत्कृष्णं स्वमुदाहृतम्” विष्णसं॰।
“पार्श्विकः अपात्रस्य पात्रताख्यापनम्” प्रा॰ वि॰

"https://sa.wiktionary.org/w/index.php?title=कृष्णधन&oldid=497189" इत्यस्माद् प्रतिप्राप्तम्