यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशभाक्, [ज्], त्रि, (अंशं भजते इति अंश + भज् + णिः ।) अंशी । (दायादः) यथा । बौ- धायनः । “स्रवन्तीष्वनिरुद्धासु त्रयो वर्णा द्विजातयः । प्रातरुत्थाय कर्त्तव्यं देवर्षिपितृतर्पणं” ॥ निरुद्धासु न कुर्व्वीरन्नंशभाक् तत्र सेतुकृत् । इति प्रायश्चित्ततत्त्वं ॥

"https://sa.wiktionary.org/w/index.php?title=अंशभाक्&oldid=109669" इत्यस्माद् प्रतिप्राप्तम्