यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुजाल¦ n. (-लं)
1. A collection or blaze of light.
2. A parcel or pencil of rays. E. अंशु and जाल a net.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुजाल/ अंशु--जाल n. a collection of rays , blaze of light.

"https://sa.wiktionary.org/w/index.php?title=अंशुजाल&oldid=483612" इत्यस्माद् प्रतिप्राप्तम्