यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुनिवपन न.
(अंशोः निवपनम्) ‘अंशु’ पात्र को भरने के लिए सोमरस को निकालने के लिए सम्पूर्ण मात्रा से कुछ सोम खण्डों को (उस) सवन-फलक (पात्र) पर लेना (जो अधिषवण चर्म से आच्छादित होता है) का.श्रौ.सू. 12.5.9 (अंशूनामधिषवणोपरि निनयनम्, स.वृ.)।

"https://sa.wiktionary.org/w/index.php?title=अंशुनिवपन&oldid=475120" इत्यस्माद् प्रतिप्राप्तम्