यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमती स्त्री, (अंशवः सन्ति अस्याः । मतुप् ङीप् च । अंशुमत्याः फलं मूलञ्च अंशुमती । अनुदात्ता- देश्चेति अञ् । फलपाकमूलेषु इति लुपि युक्तवद्- भावः ।) सालपर्णोवृक्षः ॥ इत्यमरः ॥ (परदेवता ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमती स्त्री।

सालपर्णी

समानार्थक:विदारिगन्धा,अंशुमती,सालपर्णी,स्थिरा,ध्रुवा

2।4।115।2।2

नकुलेष्टा भुजङ्गाक्षी छत्राकी सुवहा च सा। विदारिगन्धांशुमती सालपर्णी स्थिरा ध्रुवा॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमती¦ स्त्री॰ अंशु सूक्ष्मंपत्रमस्याः अंशु + मतुप् + ङीप्। शालपर्ण्याम् (शालपान्)।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमती/ अंशु--मती f. N. of a river ( यमुना?) RV. viii , 96 , 13-15

अंशुमती/ अंशु--मती f. Hedysarum Gangeticum Sus3r.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AṀŚUMATĪ : The daughter of the Gandharva King named Dramila. Her story is narrated in the Śiva Purāṇa to illustrate the benefits of performing the Pra- doṣa-Vrata. Sūta expatiates on the importance and advantages of Pradoṣa-Vrata to a number of sages in Naiṁiśāraṇya. King Satyaratha was a scrupulous observer of Pradoṣa-Vrata. Unfortunately he defaulted in his observance of the Vrata owing to unavoidable circumstances and, after his death, was born again as the King of Vidarbha. He was killed in a battle by the King of Sālva and his wife, pregnant at that time, fled to a forest. She gave birth to a son on the bank of a river. Then, when she stepped into the river to drink some water, she was carried away by a crocodile. Pre- sently a Brahmin woman named Uṣā happened to pass that way with her son named Śucivrata. Seeing a new- born infant there, that Brahmin woman took him, gave him the name, Dharmagupta and brought him up as her own son. According to the advice of a pious Brah- min named Śāṇḍilya, both Śucivrata and Dharmagupta started performing Pradoṣa-Vrata. Lord Śiva was pleas- ed with them and gave them much wealth. Dharma- gupta happened to meet Aṁśumatī, daughter of the Gandharva King, Dramila, one day in a forest and they fell in love with each other. Dramila came to know of their love and so gave his daughter in marriage to Dharmagupta. As a result of the wealth and power which he had acquired by observing strictly Pradoṣa- Vrata Dharmagupta was able to return to Vidarbha, defeat King Sālva and regain his kingdom from him.


_______________________________
*5th word in right half of page 33 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अंशुमती&oldid=483614" इत्यस्माद् प्रतिप्राप्तम्