यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमान् [त्] पुं, (अंशवो विद्यन्ते अस्य इति । तदस्यास्तीति मतुप् ।) सूर्य्यः ॥ इति त्रिकाण्ड- शेषः ॥ असमञ्जपुत्त्रः सूर्य्यवंशीयराजविशेषः ॥ यथा । “सगरस्यासमञ्जस्तु असमञ्जादथांशुमान् । दिलीपोऽशुंमतः पुत्त्रो दिलीपस्य भगीरथः” ॥ इति रामायणे बालकाण्डे ७० सर्गः ॥ सूर्य्यवंशौ- यासमञ्जोराजपौत्त्रः । यथा, -- “ततश्चकारासमञ्जा गङ्गानयनकारणं । लक्षवर्षं तपस्तप्त्वा ममार कालयोगतः ॥ दिलीपस्तस्य तनयो गङ्गानयनकारणं । तपः कृत्वा लक्षवर्षं ययौ लोकान्तरं नृपः ॥ अंशुमांस्तस्य पुत्त्रोऽभूद्गङ्गानयनकारणं । तपः कृत्वा लक्षवर्षं ममार कालयोगतः ॥ भगीरथस्तस्य पुत्त्रो महाभागवतः सुधीः । तपः कृत्वा लक्षवर्षं ममार कालयोगतः” ॥ इत्यादि ब्रह्मवैवर्त्ते प्रकृतिखण्डे ८ अध्यायः ॥ (विश्वव्यापिप्रकाशः परमात्मा ।) अंशुयुक्ते त्रि ॥ सोमलताया अवयवविशिष्टः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत्¦ पु॰ अंशु + अस्त्यर्थे मतुप्। सूर्य्ये, अंशुशाल्यादयो-[Page0037-a+ 38] प्यत्र। सूर्य्यवंश्ये असमञ्जःपुत्रे दिलीपजनके राजभेदेतत्कथा रा॰ आ॰

४३ अ॰। अंशुमति पदार्थमात्रे त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत्¦ mfn. (-मान-मती-मत्)
1. Radiant, luminous.
2. Acuminated, pointed. m. (-मान्)
1. The sun.
2. A prince of the solar race, son of ASAMANJAS, grandson of SA4GARA. (-ती) A plant, (Hedysarum Gangeticum.) E. अंशु and मतुप् poss. aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत् [aṃśumat], a. [अंशु-अस्त्यर्थे मतुप्]

Luminous, radiant; ज्योतिषां रविरंशुमान् Bg.1.21.

Pointed.

Fibrous, abounding in filaments (Ved.) -m. (˚मान्)

The sun; वालखिल्यैरिवांशुमान् R.15.1; अंशुमानिव तन्वभ्रपटलच्छन्नविग्रहः Ki.11.6; जलाधारेष्विवांशुमान् Y.3.144; rarely the moon also; ततः स मध्यंगतमंशुमन्तं Rām.5.5.1.

N. of the grandson of Sagara, son of Asamañjasa and father of Dilīpa.

N. of a mountain; ˚मत्फला N. of a plant, कदली Musa sapientum or Paradisiaca.

ती N. of a plant सालपर्णी (Mar. डवला, सालवण) Desmodium Gangeticum.

N. of the river Yamunā.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत्/ अंशु--मत् mfn. fibrous , rich in filaments

अंशुमत्/ अंशु--मत् mfn. rich in सोमplants or सोमjuice

अंशुमत्/ अंशु--मत् mfn. radiant , luminous

अंशुमत्/ अंशु--मत् mfn. pointed

अंशुमत्/ अंशु--मत् m. the sun , the moon

अंशुमत्/ अंशु--मत् m. N. of various persons , especially of a prince of the solar race , son of अ-समञ्जस्, grandson of सगर

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--son of असमञ्ज(sa)(s), devoted to grandfather Sagara. फलकम्:F1:  भा. IX. 8. १५; Br. III. ५१. ५१; ५२. 1; M. १२. ४३; वा. ८८. १६६; Vi. IV. 4. 7-३२.फलकम्:/F Went in search of the consecrated horse of Sagara, met Kapila and belauded his greatness. फलकम्:F2:  भा. IX. 8. १९. २७; Br. III. ५४. १७ and ५१.फलकम्:/F Pleased with him, Kapila sent back the horse, adding that the सागरस् would obtain release by the waters of the Ganges. फलकम्:F3:  भा. IX. 8. २८-29; Br. III. ५६. २९.फलकम्:/F Succeeded Sagara as king. फलकम्:F4:  भा. IX. 8. २८, ३१.फलकम्:/F Was engaged in penance to get the गङ्गा for the liberation of his uncles. Before he could achieve this, he died. His son was दिलीप. फलकम्:F5:  भा. IX. 9. 1-2; Br. III. ५६. ३०; ६३. १६५; Vi. IV. 4. ३४.फलकम्:/F Anointing him, अंशुमत् retired to the forest.
(II)--one of the यादवस् deputed to go with कृष्ण's sacrificial horse with a view to its protection. भा. X. ८९. २२[3]. [page१-093+ ३२]
(III)--an आदित्य. M. 6. 4.
(IV)--the son of पञ्चजन; married यशोदा, mindborn daughter of हविष्मन्त Pitr2s: Father of दिलीप. M. १५. १८.
(V)--a son of कौशिक: in previous births born as चक्रवाक in मानस. M. २०. १८.
(VI)--a horse of the moon's chariot. M. १२६. ५२.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुमत् वि.
(अशु + मतुप्) सोमलता के प्रयोग से युक्त। [सोमयाग के प्रथम दो सोम सवन, जिन्हें प्रातः सवन एवं माध्यन्दिन-सवन के नाम से जाना जाता है, को मुख्यतया सोम डंठल के प्रयोग से युक्त माना गया है, प.ब्रा. 8.4.1; तृतीय अर्थात् सायं सवन के समय सोम के निष्यन्दित टहनी के साथ अन्य तत्त्वों का भी मिश्रण होता है] तै.सं. 3.2.2। अंशुवत् अव्य. (अंशु + वति) जैसा कि सोमरस के ‘अंशु’ आहुति की स्थिति में, का.श्रौ.सू. 12.5.19, [अदाभ्य प्याले की दक्षिणा एवं दशपेय में ब्रह्मसंज्ञक ऋत्विक् के लिए दक्षिणा वही होती है, जो अंशु प्याले की अर्थात् 12 गायें] का.श्रौ.सू. 15.8.22।

"https://sa.wiktionary.org/w/index.php?title=अंशुमत्&oldid=483615" इत्यस्माद् प्रतिप्राप्तम्