यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुहस्तः, पुं, (अंशुरेव हस्तः यस्य सः ।) सूर्य्यः । इति जटाधरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुहस्त¦ पु॰ अंशुः किरणोहस्त इव जलाद्याकर्षणसाधनंयस्य। सूर्य्ये।
“शरैरुस्रैरिवोदीच्यान् उद्धरिष्यन्रसानिवेति” रघौ सूर्य्यकिरणानां रसाकर्षकत्वस्य दृष्टा-न्तविधयोक्तत्वादस्य किरणस्य रसाकर्षकत्वाद्धस्तत्वम्। तस्यच सहस्रांशूनां रसाकर्षकत्वमग्रे सहस्रांशुशब्दे वक्ष्यते।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुहस्त¦ m. (-लः) The sun. E. अंशु and हल the hand.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंशुहस्त/ अंशु--हस्त m. " having rays for hands " , the sun L.

"https://sa.wiktionary.org/w/index.php?title=अंशुहस्त&oldid=193675" इत्यस्माद् प्रतिप्राप्तम्