यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंश्वादि¦ पु॰। ब॰। स्वरविशेषार्थं पाणिनिगणपाठोक्ते शब्द-समूहे,
“प्रतेरंश्वादयस्तत्पुरुषे” (

६ ,

३ ,

१९

३ पा॰) स चगणः अंशु जन, राजन्, उष्ट्र, खेटक, अजिर, आर्द्राश्रवण, कृत्तिका अर्द्धपुर।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंश्वादि/ अंश्व्-आदि a g. of Pa1n2. 6-2 , 193.

"https://sa.wiktionary.org/w/index.php?title=अंश्वादि&oldid=193679" इत्यस्माद् प्रतिप्राप्तम्