यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस, त् क विभाजने । अंशकरणे । इति कवि- कल्पद्रुमः ॥ दन्त्योपधः । विभाजन इति भाज त् क तु पृथक्कृत्यां इत्यस्य रूपं । अंसयति अंसापयति धनं वणिक् । इति दुर्गादासः ॥

अंसः, पुं, क्ली, (अंस्यते समाहन्यते । अंस समा- घाते । घज् । यद्वा अमति अम्यते वा भारा- दिना । अम गतौ । अमेः सन् ।) स्कन्धः । इत्य- मरः ॥ विभागे पुं । इति विश्वो हेमचन्द्रश्च ॥ (अन्यत् सर्व्वम् अंशशब्दे द्रष्टव्यम् ।)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस पुं-नपुं।

भुजशिरः

समानार्थक:स्कन्ध,भुजशिरस्,अंस

2।6।78।2।3

उरो वत्सं च वक्षश्च पृष्ठं तु चरमं तनोः। स्कन्धो भुजशिरोंऽसोऽस्त्री सन्धी तस्यैव जत्रुणी॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस¦ विभाजने अद॰ चु॰ उभ॰ अंसयति ते आंसिसत् त। आपुकि अंसापयतीत्येके। वि + विश्लेषकरणे प्रच्यावने च
“व्यंसयामास तत् सैन्यमिति” भारतम्। अच् अंसः।

अंस¦ पुं अंस--कर्म्मभावादौ अच्। अंशशब्दार्थे, स्कन्धे च।
“अंसनिषक्तबाहुः”
“अंसारोपिचापेनेति” शान्तोऽपिस्कन्धे।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस¦ r. 10th cl. (-अंसयति) To separate or divide; also written अंश।

अंस¦ m. (-सः)
1. A shoulder, a scapula.
2. A part, a portion. E. अंस to divide, अच् aff. it is also written अंश।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसः [aṃsḥ], [अंस् कर्मभावादौ अच्]

A part, portion; See अंशः.

The shoulder, shoulder-blade; यदयं रथसंक्षोभादंसेनांसो रथोपमश्रोण्याः V.1.13.

N. of a prince. (-सौ) The two angles of an altar [cf. Goth. amsa; L. ansa, humerus; Gr. omor.] -Comp. -कूटः [अंसः कूट इव बृहत्त्वात्] a bull's hump, the protuberance between the shoulders; राजन्यो- च्चांसकूटक्रथनपटुरटद्घोरधारः कुठारः Prab.1.7. -त्रम [उप. स.]

an armour to protect the shoulders.

a bow. -फलकः the upper part of the spine. -भारः (अंसे˚) [अंसे धृतो भारः शाक. त. वा अलुक्] a burden or yoke put upon the shoulder. -भारिक, -भारिन् a. (अंसे˚) [भस्त्रादिगण, अंस (से) भारेण हरति; ष्ठन्] bearing a yoke or burden on the shoulder. -विवर्तिन् a [उप. स.] turned towards the shoulders; मुख- मंसविवर्ति पक्ष्मलाक्ष्याः Ś.3.24.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस m. the shoulder , shoulder-blade

अंस m. corner of a quadrangle

अंस m. N. of a king

अंस m. du. the two shoulders or angles of an altar

अंस m. a share (for अंश) ; ([ cf. Goth. amsa ; Gk. ? , ? ; Lat. humerus , ansa.])

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस पु.
स्कन्ध [कन्धा (वेदि का)], श्रौ.प.नि. 6.29-3०; 26.217। अंसाभिमर्शन

"https://sa.wiktionary.org/w/index.php?title=अंस&oldid=483624" इत्यस्माद् प्रतिप्राप्तम्