यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसकूटः पुं, (अंसे स्कन्धे कूटैव इति ।) ककुद् । षा~डेर झू~ट इति भाषा । इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसकूट¦ पुंन॰ अंसः कूट इव वृहत्त्वात्। वृहत्स्कन्धे
“राज-न्योच्चांसकूटक्रथनपटुरटद्घोरधारः कुठार इति प्रबोध॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसकूट¦ m. (-टः) A bull's hump, the protuberance between the shoul- ders of the Indian ox. E. अंस the shoulder, and कूट a peak.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसकूट/ अंस--कूट m. the shoulder

अंसकूट/ अंस--कूट m. a bull's hump , the protuberance between an ox's shoulders.

"https://sa.wiktionary.org/w/index.php?title=अंसकूट&oldid=483625" इत्यस्माद् प्रतिप्राप्तम्