यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंसोच्चल पु.
(अंसस्य उच्चलः) कन्धे की चपटी हड्डी, स्कन्ध- शिखर [आलभ्य पशु का (आलभ्य पशु के स्कन्ध-शिखर का सोम याग में अञ्जन होता है)] आप.श्रौ.सू. 7.14.2; तु. हि. श्रौ.सू. 4.3.25 अंसोच्चार।

"https://sa.wiktionary.org/w/index.php?title=अंसोच्चल&oldid=475127" इत्यस्माद् प्रतिप्राप्तम्