यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंस्रम्, क्ली, (अस्यते क्षिप्यते यत् । अस् + र ।) रक्तं । अस्रु । इत्यमरः ॥ (रक्तार्ते यथा, -- “पिपासादाहपित्तास्रयुक्तं पित्तज्वरं जयेत्” । इति शार्ङ्गधरः ॥ “क्षीणेऽस्रे मधुराकाङ्क्षा मूर्च्छा च त्वचि रुक्षता । शैथिल्यञ्च सिराणां स्याद्वातादुन्मार्गगामिता” । इति भावप्रकाशः ॥ “अस्रस्राविणो विस्रा” इति । “अशुद्धौ बलिनोऽप्यस्रं न प्रस्थात् स्रावयेत्परं” । इति वाभटः ॥ * ॥ नेत्रजलार्थे यथा, -- “कुर्य्यात्सास्रं शिराहर्षं तेनाक्ष्युद्वीक्षणाक्षमं” । इति वाभटः ॥ * ॥ आलस्यनयने साम्रे, इति चरकः ॥)

"https://sa.wiktionary.org/w/index.php?title=अंस्र&oldid=114846" इत्यस्माद् प्रतिप्राप्तम्