यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहः, [स्] क्ली, (अमति गच्छति प्रायश्चि- त्तादिना । अम गत्यादिषु । अमेः हुक् च इति असुन् हुगागमश्च । अमति गच्छति अघोऽनेन वा । अहेरसुना सिद्धे अघेरसुनि अङ्घ इति मा भूदिति अमेः हुक् चेति सूत्रं । तथा च -- “स्यान्मध्योष्मचतुर्थत्वमंहसोरंहसस्तथा” । इति द्विरूपकोषः । एवञ्च ‘दत्तार्धाः सिद्धसङ्घै- र्विदधतु घृणयः शाघ्रमङ्घोविघातम्’ इति सूर्य्य- शतके पाठः अनुप्रासरसिकानां प्रामादिक इति वद्न्ति ।) पापं । इत्यमरः ॥ (दुःखं । विघ्नः । स्वधर्म्मत्यागः ।)

"https://sa.wiktionary.org/w/index.php?title=अंहः&oldid=109697" इत्यस्माद् प्रतिप्राप्तम्