यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहतिः, स्त्री, (हन्ति दुरितमनया । हन्तेरंहच इति अतिः ।) दानं । इत्यमरः ॥ रोगः ॥ त्यागः । इति मेदिनी ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहति स्त्री।

दानम्

समानार्थक:त्याग,विहापित,दान,उत्सर्जन,विसर्जन,विश्राणन,वितरण,स्पर्शन,प्रतिपादन,प्रादेशन,निर्वपण,अपवर्जन,अंहति,साति,निर्यातन

2।7।30।1।4

प्रादेशनं निर्वपणमपवर्जनमंहतिः। मृतार्थं तदहे दानं त्रिषु स्यादौर्ध्वदेहिकम्.।

सम्बन्धि1 : यज्ञः

 : मृताहे_दानम्, पितॄनुद्धिश्यक्रियमाणः_दानम्, फलेच्छायुक्तदानम्, सदादानम्, देवहविर्दानम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहति¦ स्त्री॰ हन्ति दुरितमनया हन--अति, अंहादेशः। दाने।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहति¦ f. (-तिः)
1. A gift, a donation.
2. Sickness, disease.
3. Leaving, abandoning.
4. A gift. E. अहि to go, क्तिन् affix or अंह for हन to kill, and अति Unadi aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहतिः [aṃhatiḥ] ती [tī], ती f. [हन्-अति, अंहादेशश्च; हन्तेरतिः स्यादंहादेशश्च धातोः Uṇ.4.62; हन्ति दुरितमनया इति दानम्]

A gift.

Anxiety, trouble, care, distress, illness (Ved.); Rv.1.94.2; 8.75.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहति f. anxiety , distress , trouble RV.

अंहति f. illness L. ; ([ cf. Lat. ango])

अंहति f. a gift (also f( अंहती). ) L.

"https://sa.wiktionary.org/w/index.php?title=अंहति&oldid=483632" इत्यस्माद् प्रतिप्राप्तम्