यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहतिः, स्त्री, (हन्ति दुरितमनया । हन्तेरंहच इति अतिः ।) दानं । इत्यमरः ॥ रोगः ॥ त्यागः । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहतिः [aṃhatiḥ] ती [tī], ती f. [हन्-अति, अंहादेशश्च; हन्तेरतिः स्यादंहादेशश्च धातोः Uṇ.4.62; हन्ति दुरितमनया इति दानम्]

A gift.

Anxiety, trouble, care, distress, illness (Ved.); Rv.1.94.2; 8.75.9.

"https://sa.wiktionary.org/w/index.php?title=अंहतिः&oldid=193699" इत्यस्माद् प्रतिप्राप्तम्