यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहसस्पतिः [aṃhasaspatiḥ], (Ved.) The intercalary month (Lord of distress or perplexity?) Vāj.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहसस्पति/ अंहसस्-पति m. ([ VS. ])lord of perplexity i.e. an intercalary month

अंहसस्पति/ अंहसस्-पति m. See. आंहस्पत्य.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंहसस्पति पु.
विपत्ति का स्वामी [पापाधिपति (अन्तर्वेशी मास = अधिमास का नाम)] सैशिर ऋतुग्रह के अन्तर्गत ‘तपस्य’ के अनन्तर उसके निमित्त एक आहुति प्रदान की जाती है, वा.सं 7.3०; 22.31; श.ब्रा. 4.3.1.2०।

"https://sa.wiktionary.org/w/index.php?title=अंहसस्पति&oldid=475128" इत्यस्माद् प्रतिप्राप्तम्