यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिः, पुं, (अहि + क्रिण् । वंक्रादयश्च इति उणा- दिसूत्रम् ।) पादः ॥ वृक्षमूलं । इत्यमरः ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिः [aṃhriḥ], [अंह् वंक्रपादि क्रिन्, अंहते गच्छत्यनेन]

A foot.

The root of a tree, cf. अङ्घ्रि.

The number four. -Comp. -पः 'foot-drinker', a tree (मूलेन पिबति सिक्ततोयम्). -स्कन्धः [अंह्रेः स्कन्ध इव] the upper part of the sole of the foot.

"https://sa.wiktionary.org/w/index.php?title=अंह्रिः&oldid=193717" इत्यस्माद् प्रतिप्राप्तम्