यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिस्कन्धः, पुं, (अंह्रिः पादः । तम्य स्कन्ध इव ।) गुल्फः । (कुर्च्चशिरः ।) इति हेमचन्द्रः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिस्कन्ध¦ पु॰ अह्रेः स्कन्धैव। गुल्फे अङ्गुष्ठाङ्गुलिमध्यभागस्य उपरिभागे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिस्कन्ध¦ m. (-न्धः) The heel. E. अंह्रि the foot, and स्कन्ध the shoulder.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अंह्रिस्कन्ध/ अंह्रि--स्कन्ध m. a part of the foot between the ancle and the heel L.

"https://sa.wiktionary.org/w/index.php?title=अंह्रिस्कन्ध&oldid=193720" इत्यस्माद् प्रतिप्राप्तम्