यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अऋणी, [न्], त्रि, (न ऋणी, नञसमासः । अत्र अशब्दो न नञ्जातः, तथात्वे अनृणी इत्येव स्यात् । अपितु स्वप्रकृतिरेव ततश्च अञ्मात्रनिपातनात् नात्र सन्धिरिति ज्ञेयम् ।) अनृणी । अऋण- ग्रस्तः । अधारी । यथा, -- “दिवसस्याष्टमे भागे शाकं पचति यो नरः । अऋणी चाप्रवासी च स वारिचर मोदते” ॥ इति महाभारतं ।

"https://sa.wiktionary.org/w/index.php?title=अऋणी&oldid=483641" इत्यस्माद् प्रतिप्राप्तम्