यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक, म वक्रगतौ । कुटिलगमने । इति कविकल्प- द्रुमः ॥ म अकयति अकति सर्पः । इति दुर्गा- दासः ॥

अक, इ क लक्ष्मणि । इति कविकल्पद्रुमः । लक्ष्म चिह्नयुक्तकरणं । इ क अङ्कयति वस्त्रं रजकः । नोपधपाठेऽपि ञेर्नित्यत्वाद्धसुङ्नलोपोऽनावित्य- स्याप्राप्तौ यगादौ अङ्क्यते इत्यादौ सिद्धे इदित् पाठश्चरादेर्ञेरनित्यत्वज्ञापनार्थः । तेन अङ्कतीत्यपि स्यात् । तथाच वोपदेवः । “सिद्धे नित्यणिजन्तत्वान्नित्यनुन्त्वे कितामिदित् । निजनित्यत्वबोधार्थं न दृष्टोऽनुम्बिधिःक्वचिदिति” ॥ अस्यार्थः । कितां कानुबन्धानां नित्यणिजन्तत्वा- न्नित्यञ्यंन्तत्वान्नित्यनुन्त्वे नित्यनकारवत्त्वे सिद्धे इदित् इदनुबन्धकरणं णिचो ञेरनित्यत्वबोधार्थं । किन्तु अनुम्बिधिर्नकाराभावः क्वचिदपि न दृष्टः । इति दुर्गादासः ॥

अक, इ ङ गत्यां । लक्ष्मणि । इति कविकल्पद्रमः ॥ इ अङ्क्यते । ङ अङ्कते पुण्यतीर्थेषु वृषयुग्मान्यश- ङ्कितः । इति हलायुधः ॥ इति दुर्गादासः ॥

अकम्, क्ली, (न कं सुखं । तद्विरुद्धं वा । नञ्समासः । नञः न लोपः ।) पापं । दुःखं । इति मेदिनी ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक¦ वक्रगतौ भ्वा॰ प॰ घटादि। अकति आकीत्। अकयति।

अक¦ न॰ न कम् सुखम् गुणवचनस्य नञ्योगे विरो-ध्यर्थाभिधायिता न॰ त॰। दुःखे। नास्ति कं सुखंयस्मात्। पापे। नाकशब्दे अकं दुःखं पापं वा।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक¦ r. 1st. cl. (अकति)
1. To wind or move tortuously. With an in- dicatory इ। अकि (अंकते)
1. To mark or bespot.
2. To go. See अङ्क।

अक¦ m. (-कः)
1. Moving tortuously.
2. One who goes crookedly.
3. Pain, affliction.
4. Sin. E. अ priv. and क happiness, or अक to move crookedly, aff. अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक [aka], a. Moving tortuously.

अकम् [akam], [न कं सुखम्] Absence of happiness; pain, misery (as in नाकं, न अकं दुःखं यत्र), sin नास्ति कं सुखं यस्मात्.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक the suffix अक( अकच्).

अक/ अ-क n. unhappiness , pain , trouble TS.

अक/ अ-क n. sin L.

"https://sa.wiktionary.org/w/index.php?title=अक&oldid=483642" इत्यस्माद् प्रतिप्राप्तम्