यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकथित [akathita], a. 'Not told', not otherwise mentioned by way of any of the other case-relations, such as अपादान &c.; a name given to the indirect (गौण) object governed by verbs like दुह्, याच् &c. cf. अनभिहितम् अकथितं कर्म and 'अकथितं च' P.1.4.51. In the sentence 'गां पयः दोग्धि' गाम् is the indirect (गौण) object, and it could have taken the ablative ending.

"https://sa.wiktionary.org/w/index.php?title=अकथित&oldid=483653" इत्यस्माद् प्रतिप्राप्तम्