यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकनिष्ठः, पुं, (न कनिष्ठः नञ्समासः । बुद्धः । इति शब्दरत्नावली ॥ (बहूनि शतसहस्राणि यावद- कनिष्ठानां देवानां सन्निपतितान्यभूवन् इति ललि- तविस्तरः ।) कनिष्ठभिन्ने वाच्यलिङ्गः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकनिष्ठ¦ पु॰ अके वेदनिन्दारूपे पापे निष्ठाऽस्य। बुद्धे। न॰ त॰। कनिष्ठभिन्ने ज्येष्ठे मध्यमादौ च त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकनिष्ठ¦ m. (-ष्ठः) A deified saint according to the Bauddhas. mfn. (-ष्ठः-ष्ठा-ष्ठं) Elder, superior. E. अ priv. and कनिष्ठ youngest.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकनिष्ठ [akaniṣṭha], a. Not the youngest (such as eldest, middle); elder, superior. -ष्ठः N. of Buddha Gautama; of a deified Buddhist saint (pl. in this latter sense.) cf. बहूनि शत- सहस्राणि यावदकनिष्ठानां संनिपतितान्यभूवन् । Lv. -Comp. -पः (गः also) [अकनिष्ठान् बुद्धान् पातीति; पा-क.] N. of Buddha, lord of Buddhists.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकनिष्ठ/ अ-कनिष्ठ m. pl. of whom none is the youngest( i.e. younger than the others) RV.

अकनिष्ठ/ अ-कनिष्ठ m. a class of Buddhist deities.

"https://sa.wiktionary.org/w/index.php?title=अकनिष्ठ&oldid=483655" इत्यस्माद् प्रतिप्राप्तम्