यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरा, स्त्री, (न + कृञ् + अन् । स्त्रियां ङीप् ।) आमलकी । इति शब्दचान्द्रका ॥ वाच्यलिङ्गस्तु कररहिते ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरा¦ स्त्री॰ अकं दुःखं सेवनात् लोकानां राति गृह्णातिनाशयतीति रा--क। आमलक्याम्। नास्ति करोऽस्य। करशून्ये त्रि॰। न करोति कृ--अच् न॰ त॰। कारक-भिन्ने करणशीलभिन्ने निवृत्तिपरे च त्रि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकरा/ अ-करा f. Emblic Myrobalan , Phyllanthus Emblica.

"https://sa.wiktionary.org/w/index.php?title=अकरा&oldid=483665" इत्यस्माद् प्रतिप्राप्तम्