यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्णः, त्रि, (नास्ति कर्णो यस्य सः ।) कर्णरहितः । यथा, -- “अपाणिपादो जवनो ग्टहीता पश्यत्यचक्षुः स शृणोत्यकर्णः” । इति श्रीधरस्वामिकृतश्रुतिः ।) वधिरः । इति हेमचन्द्रः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्ण¦ mfn. (-र्ण-र्णा-र्णं) Deaf. E. अ priv. and कर्ण the ear.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्ण [akarṇa], a. [न स्तः कर्णौ यस्य]

Devoid of ears; deaf.

Destitute of Karṇa: अनर्जुनमकर्णं वा जगदद्येति निश्चितः Mb. -र्णः A serpent (तस्य चक्षुषैव श्रवणात्, hence also called चक्षुःश्रवाः).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्ण/ अ-कर्ण mf( आ)n. having diminutive ears TS. S3Br.

अकर्ण/ अ-कर्ण mf( आ)n. without ears , deaf

अकर्ण/ अ-कर्ण mf( आ)n. without helm or rudder

अकर्ण/ अ-कर्ण mf( आ)n. without कर्ण.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a काद्रवेय na1ga. Br. III. 7. ३३.

"https://sa.wiktionary.org/w/index.php?title=अकर्ण&oldid=483668" इत्यस्माद् प्रतिप्राप्तम्