यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्तनः, पुं, (न + कृत् + ल्युट् ।) वामनः । खव्वः । इति जटाधरः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्तन¦ त्रि॰ उच्चस्थं फलं कर्त्तितुं शीलमस्य कृत--युच्न॰ त॰। उच्चविरोधिह्रस्वत्ववति स्वर्वे। कृत--भावेल्युट् न॰ ब॰। छेदनाकर्त्तरि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्त्तन¦ mfn. (-नः-ना-नं) A dwarf.

"https://sa.wiktionary.org/w/index.php?title=अकर्त्तन&oldid=193766" इत्यस्माद् प्रतिप्राप्तम्