यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्मन् [akarman], a. [न. ब]

Without work, idle; inefficient.

Disqualified for performing the necessary rites, wicked, degraded; अकर्मा दस्युरभि नो Rv.1.22.8.

(Gram.) intransitive, generally in this sense अकर्मक. n. (र्म) [न. त]

Absence of work; absence of necessary observances; neglect of essential observances; inaction; अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः Bg.4.17,18.

An improper act; crime, sin.

Not doing (= अकरणम्), nonperformance; प्रतिषेधादकर्म MS.1.8.1.

What should not be done; अकर्म वा कृतदूषा स्यात् । MS.12.1.1 (where शबर explains अकर्म by न वा कर्तव्या दार्शिकी वेदिः ।).

Non-act, non-activity: अन्यद्धि कर्म भक्षणं प्रतिषिध्यमानम् अन्यद् अकर्म मानसः संकल्पः । ŚB. on MS.6.2.19.

Not doing, violation. तदकर्मणि च दोषः MS.6.3.3. (where तदकर्मणि is explained as प्रधानातिक्रमे by शबर); अकर्मणि चाप्रत्यवायात् । MS 6.3.1.

A wrong act, an improper act. अकर्म च दारक्रिया या आधानोत्तरकाले । ŚB. on MS.6.8.14; अकर्म चोर्ध्वमाधानात्˚ । MS.6.8.14. -Comp. -अन्वित a.

unengaged, unoccupied, idle.

criminal. -कृत् a. free from action; न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत् । Bg.3.5 doing an improper act.

भोगः enjoyment of freedom from the fruits of action.

renunciation of self-righteousness.-शील a. lazy, indolent.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्मन्/ अ-कर्मन् mfn. not working

अकर्मन्/ अ-कर्मन् mfn. not performing good works , wicked RV. x , 2 2 , 8

अकर्मन्/ अ-कर्मन् mfn. inefficient

अकर्मन्/ अ-कर्मन् mfn. (in Gr. )intransitive

अकर्मन्/ अ-कर्मन् n. absence of work

अकर्मन्/ अ-कर्मन् n. observances

अकर्मन्/ अ-कर्मन् n. improper work , crime.

"https://sa.wiktionary.org/w/index.php?title=अकर्मन्&oldid=483677" इत्यस्माद् प्रतिप्राप्तम्