यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मन्¦ अनुपलम्भादिवत् अर्थाभावे न॰ त॰। कर्म्माभावे
“कर्म्मणोह्यपि बोद्धव्य बोध्यव्यञ्च विकर्म्मणः। अक-र्म्मणश्च बोद्धव्यं गहना कर्म्मणोगतिरिति” गीता अक-र्म्मणः अक्रियाया इति तद्भाष्यम्। दुष्टं कर्म्म अप्राशस्त्येन॰ त॰। दुष्टकार्य्ये अकर्म्मादावभिरत इति स्मृतिः। न॰ ब॰। कार्य्यशून्ये त्रि॰
“अकर्म्मा दस्युरभित” इति वेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकर्म्मन्¦ mfn. (-र्म्मा-र्म्मा-र्म्म)
1. Idle, unoccupied, without work.
2. Degraded, no longer performing essential rites. n. (र्म्म)
1. Absence of occupa- tion.
2. Loss or neglect of essential observances.
3. Improper act, crime, offence. E. अ neg. कर्म्मन् act.

"https://sa.wiktionary.org/w/index.php?title=अकर्म्मन्&oldid=193777" इत्यस्माद् प्रतिप्राप्तम्