यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्कनः, त्रि, (नास्ति कल्कनं दम्भः यस्य सः । न + कल्कन ।) दम्भरहितः । तत्पर्थ्यायः । वीत- दम्भः २ । इति हेमचन्द्रः ॥ (शाष्यरहितः । सरलः ।) अकल्कल इत्यपि पाठः ।

"https://sa.wiktionary.org/w/index.php?title=अकल्कनः&oldid=109746" इत्यस्माद् प्रतिप्राप्तम्