यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्का, स्त्री, (नास्ति कल्कः अन्धकारमालिन्यं यस्याम् इति ।) ज्योत्स्ना । इति शब्दचन्द्रिका ॥ वाच्यलिङ्गस्तु कल्करहिते ॥ (शाठ्यशून्यः । दम्भ- शून्यः । सरलः । निर्म्मलः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्का¦ स्त्री॰ न कल्कः मलोयस्य न॰ ब॰। निर्मलत्वेनशुभ्रायां ज्योस्नायाम्। मलादिशून्ये त्रि॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्का/ अ-कल्का f. moonlight L.

"https://sa.wiktionary.org/w/index.php?title=अकल्का&oldid=483685" इत्यस्माद् प्रतिप्राप्तम्