यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्पितः, त्रि, (न कल्पित इति । नञ्समासः ।) कल्पनारहितः । अकाल्पनिकः । अकृत्रिमः । अरचितः । (सत्यः । प्रकृतः । अवितथः ।)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्पित¦ mfn. (-तं-ता-तः) Natural, not artificial, not made. E. अ neg. कल्पित made.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्पित [akalpita], a. [न. त.] Not artificial or manufactured; natural, genuine.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकल्पित/ अ-कल्पित mfn. not manufactured , not artificial , not pretended

अकल्पित/ अ-कल्पित mfn. natural , genuine.

"https://sa.wiktionary.org/w/index.php?title=अकल्पित&oldid=483687" इत्यस्माद् प्रतिप्राप्तम्