यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाय¦ पु॰ नास्ति कायोऽस्य। कायशून्ये राहौ तस्य चामृता-हरणकाले विष्णुना च्छिन्नमस्तकत्वेऽपि अमृतप्राशनेन अमर-णमित्य{??}सन्धेयम्।
“अमृतास्वादनविशेषाच्छिन्नमपि शिरःकिलासुरस्येदम्। प्राणैरपरित्यक्तं ग्रहतां यातं वदन्त्येकेइति” वृहत्स॰। देहशून्ये त्रि॰। परमात्मनि पु॰। निष्कलस्याशरीरिणैत्युक्तेस्तस्य तथात्वम्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाय [akāya], a.. [नास्ति कायो यस्य] Without body, incorporeal.

यः An epithet of Rāhu, who is represented as having no body, but only a head.

Epithet of the Supreme Spirit (without body, parts &c.)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकाय/ अ-काय mfn. bodiless , incorporeal VS.

"https://sa.wiktionary.org/w/index.php?title=अकाय&oldid=483706" इत्यस्माद् प्रतिप्राप्तम्