यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकीर्त्तिकरम्, त्रि, (अकीर्त्तिं करोति जनयति इति । यद्वा कीर्त्तिकरं न भवतीति नञ्- समासः ।) अयशस्करं । यथा, -- “कुतस्त्वा कश्मलमिदं विषमे समुपस्थितं । अनार्य्यजुष्टमस्वर्ग्यमकीर्त्तिकरमर्ज्जुन” ॥ इति श्रीभगाद्गीतायां २ अध्याये २ श्लोकः ॥

"https://sa.wiktionary.org/w/index.php?title=अकीर्त्तिकरम्&oldid=109779" इत्यस्माद् प्रतिप्राप्तम्