यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुशल¦ त्रि॰ न कुशलं मङ्गलमस्य। मङ्गलविरोध्यमङ्गलयुक्ते। न॰ त॰। कुशलविरोधिनि अभद्रे न॰। दक्षभिन्ने त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुशल¦ mfn. (-लः-ला-लं)
1. Unlucky, inauspicious.
2. Clumsy, not clever. E. अ neg. कुशल lucky, clever.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुशल [akuśala], a. [न. त]

Inauspicious, evil; unlucky, unfortunate.

Not clever or skilful.

Unpleasant, unwelcome; न द्वेष्ट्यकुशलं कर्म Bg.1.1. -लम् Evil; स स्निग्धो $कुशलान्निवारयति यः H.2.141 guards from evils.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकुशल/ अ-कुशल mf( आ)n. inauspicious , evil

अकुशल/ अ-कुशल mf( आ)n. not clever

अकुशल/ अ-कुशल n. evil , an evil word Mn.

"https://sa.wiktionary.org/w/index.php?title=अकुशल&oldid=483746" इत्यस्माद् प्रतिप्राप्तम्