यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार, पुं, (न कूपारः । नञ्समासः । कुं पृथिवीं पिपर्त्ति इति कूपारः । पॄ पालन- पृरणयोः । कर्म्मणि अण् । अन्येषामपीति दीर्घः ।) समुद्रः । इत्यमरः ॥ कूर्म्मराजः । पाषाणादिः । इति मेदिनी ॥ कमठः । इति त्रिकाण्डशेषः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार पुं।

समुद्रः

समानार्थक:समुद्र,अब्धि,अकूपार,पारावार,सरित्पति,उदन्वत्,उदधि,सिन्धु,सरस्वत्,सागर,अर्णव,रत्नाकर,जलनिधि,यादःपति,अपाम्पति

1।10।1।1।3

समुद्रोऽब्धिरकूपारः पारावारः सरित्पतिः। उदन्वानुदधिः सिन्धुः सरस्वान्सागरोऽर्णवः॥

अवयव : तरङ्गः,महातरङ्गः,अब्ध्यम्बुविकृतिः

 : समुद्रविशेषः, क्षारसमुद्रः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार¦ पु॰ न कूपमृच्छति ऋ--अण्। वृहत्कच्छपे। न कुपृथ्वीं पिपूर्त्ति पृ--पालनपूरणयोः अण् बा॰ दीर्घः, न कुत्-सितं पारं गन्तव्यदेशो यस्य वा, पृ॰ दीर्घः। महापारेसमुद्रे, दूरगामिनि सूर्य्ये च पु॰। पृ॰। अकूवारोऽप्यत्र।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार¦ m. (-रः)
1. The sea or ocean.
2. A tortoise.
3. The king of turtles, the tortoise supposed to uphold the world.
4. A stone or rock. अ neg. कू the earth, and पृ to cherish. or अ neg. कू for कुत्सित contemptible, vile, and पार bank, boundary: there are other etymologies, and वृ being substituted for पृ the word is sometimes written अकूवार।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार [akūpāra], a.

Resulting in good, having a good issue.

Unlimited, unbounded; अकूपारस्य दावने Rv.5.39.2 -रः [न कुं पृथ्वीं पिपर्ति; पॄ-अण् बा˚ दीर्घः; न क्वापि पारं पूरणं वा गन्त- व्यदेशो यस्य वा, पृषो. दीर्घः]

The sea, the receptacle of waters; अकूपारः सलिलो मातरिश्वा Rv.1.19.1 (समुद्रो$प्यकूपार उच्यते अकूपारो भवति महापार: Nir.); न ह्यकूपारवत्कूपा वर्धन्ते विधुकान्तिभिः H; अकूपारमिवापारं पारयिष्यामहे कथम् । Śivabhārata 31.44.

The sun (आदित्यो$प्यकूपार उच्यते अकूपारो भवति दूरपारः Nir.).

A tortoise in general (न कूपमृच्छति).

King of tortoises sustaining the world.

A stone or rock.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकूपार/ अ-कूपार mfn. unbounded RV. v , 39 , 2 and x. 109 , 1

अकूपार/ अ-कूपार m. the sea VS. etc.

अकूपार/ अ-कूपार m. tortoise BhP. etc. the mythical tortoise that upholds the world

अकूपार/ अ-कूपार m. N. of a man PBr.

अकूपार/ अ-कूपार m. N. of an आदित्यL.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akūpāra : m.: A mythical king of tortoises, living in the lake Indradyumna (saras) 3. 191. 9, 14.


A. Long-lived: Of fabulous age, he recognized king Indradyumna whom even Mārkaṇḍeya (sage), Prākārakarṇa (owl), and Nāḍījaṅgha (crane) could not; king Indradyumna, in bygone days, had placed a thousand times Akūpāra first (upahitapūrvaḥ) while establishing the fire altars (agniciti) 3. 191. 14-18; [for the use of tortoise in Agnicayana cf. Tait. Saṁ. 5. 2. 8. 4-5; ĀpŚrS. 16. 13. 10; 16 25. 1.].


B. Myth: Requested by gods and demons to support mountain Mandara at the time of churning the ocean; Akūpāra agreed, whereupon Indra with his tool fixed the top of mountain Mandara on his back (kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam/ tasya śailasya cāgraṁ vai yantreṇendro 'bhyapīḍayat) 1. 16. 10-11.


_______________________________
*2nd word in left half of page p1_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Akūpāra : m.: A mythical king of tortoises, living in the lake Indradyumna (saras) 3. 191. 9, 14.


A. Long-lived: Of fabulous age, he recognized king Indradyumna whom even Mārkaṇḍeya (sage), Prākārakarṇa (owl), and Nāḍījaṅgha (crane) could not; king Indradyumna, in bygone days, had placed a thousand times Akūpāra first (upahitapūrvaḥ) while establishing the fire altars (agniciti) 3. 191. 14-18; [for the use of tortoise in Agnicayana cf. Tait. Saṁ. 5. 2. 8. 4-5; ĀpŚrS. 16. 13. 10; 16 25. 1.].


B. Myth: Requested by gods and demons to support mountain Mandara at the time of churning the ocean; Akūpāra agreed, whereupon Indra with his tool fixed the top of mountain Mandara on his back (kūrmeṇa tu tathetyuktvā pṛṣṭham asya samarpitam/ tasya śailasya cāgraṁ vai yantreṇendro 'bhyapīḍayat) 1. 16. 10-11.


_______________________________
*2nd word in left half of page p1_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अकूपार&oldid=483752" इत्यस्माद् प्रतिप्राप्तम्