यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृतनवयज्ञ वि.
(न कृतः नवयज्ञः येन सः) जिसने ‘नव यज्ञ’ का अनुष्ठान न किया हो, नवयज्ञ = प्रथम फलों का देवताअों की आहुति के रूप मे अर्पित करना, इसे आग्रयणेष्टि भी कहते हैं, स्मृ. च. 2.416.13।

"https://sa.wiktionary.org/w/index.php?title=अकृतनवयज्ञ&oldid=475164" इत्यस्माद् प्रतिप्राप्तम्