यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृपः, त्रि, (नास्ति कृपा यस्य सः ।) कृपाशून्यः । निर्द्दयः । अकरुणः । यथा, -- “वनजौ वनजौ ह्रस्वस्त्रिरामी सकृपोऽकृपः” । इत्यनुष्टुबाचार्य्यः ॥

"https://sa.wiktionary.org/w/index.php?title=अकृपः&oldid=109798" इत्यस्माद् प्रतिप्राप्तम्