यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्टपच्य¦ त्रि॰ अकृष्टे क्षेत्रे पच्यते पच--क्यप्

७ त॰। हलाद्यकृष्टक्षेत्रे पच्यमाने नीवारादौ शस्ये। [Page0041-a+ 38]

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्टपच्य/ अ-कृष्ट--पच्य mfn. ripening in unploughed land , growing wild AV. VS. TS.

अकृष्टपच्य/ अ-कृष्ट--पच्य mfn. (said of the earth) giving fruits without having been ploughed VP.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अकृष्टपच्य वि.
(कृष्टे स्वयंमेव पच्यते कृष्टपच्यः सिं.कौ., न

"https://sa.wiktionary.org/w/index.php?title=अकृष्टपच्य&oldid=483778" इत्यस्माद् प्रतिप्राप्तम्