यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतु¦ त्रि॰ नास्ति क्रतुर्यज्ञः संकल्पोवा यस्य। यज्ञरहितेसंकल्परहिते च परमात्मनि पु॰
“न्यक्रतून्यर्थिनो मृध्रवाच” इति वेदः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतु [akratu], a. [नास्ति क्रतुर्यस्य]

Without sacrifices.

Devoid of energy, powerless; unwise.

Devoid of will or volition (संकल्परहित), epithet of God.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतु/ अ-क्रतु mfn. destitute of energy or power [" of sacrifices " Sa1y. ] RV. x , 8 3 , 5 AV.

अक्रतु/ अ-क्रतु mfn. foolish RV. vii , 6 , 3

अक्रतु/ अ-क्रतु mfn. free from desire Up.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रतु वि.
(अविद्यमानः क्रतुः क्रतुसन्दर्भः यस्य) बिना यज्ञ (के सन्दर्भ) वाला, आप्टे।

"https://sa.wiktionary.org/w/index.php?title=अक्रतु&oldid=483797" इत्यस्माद् प्रतिप्राप्तम्