यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रियः, त्रि, (नास्ति क्रिया यस्य । अप्रशस्ता वा क्रिया यस्य ।) अक्रियान्वितः । कुकर्म्म- विशिष्टः । क्रियारहितः । यथा ‘अक्रियत्वाच्च सर्व्वदा’ । इति चरकः ॥ (निश्चेष्टः । स्पन्द- रहितः । कर्म्मत्यागी । यथा, -- “अनाश्रितः कर्म्मफलं कार्य्यं कर्म्म करोति यः । स सन्न्यासी च योगी च न निरग्निर्न चाक्रियः” ॥ इति गीतायाम् ।) (स्त्री । क्रियाभावः । क्रिया- त्यागः । अयथाक्रिया । यथा, -- “अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः सर्वकर्म्मिणाम् । अक्रिया च परोक्ता च तृतीया चायथाक्रिया” ॥ इति काव्यसङ्कलितः ।)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रिय¦ mfn. (-यः-या-यं)
1. Inactive, dull, torpid.
2. Abstaining from religious rites. f. (या) Inactivity, neglect of what ought to be done. E. अ neg. क्रिया act.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रिय [akriya], a. [नास्ति क्रिया यस्य न. ब.]

Inactive dull, torpid.

Without essential works.

Abstaining from religious rites.

Without action of any kind, epithet of God.

Worthless, good-for-nothing. -या [न. त.] Inactivity; neglect of duty; प्रधानस्याक्रिया यत्र साङ्गं तत्क्रियते पुनः । तदङ्गस्याक्रियायां तु नावृत्तिर्न च तत्क्रिया ॥

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रिय/ अ-क्रिय mfn. without works

अक्रिय/ अ-क्रिय mfn. inactive

अक्रिय/ अ-क्रिय mfn. abstaining from religious rites

अक्रिय/ अ-क्रिय mfn. impious

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of गम्भीर. Of his wife was born Brahman. भा. IX. १७. १०.

"https://sa.wiktionary.org/w/index.php?title=अक्रिय&oldid=483802" इत्यस्माद् प्रतिप्राप्तम्