यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोधः, पुं, (न क्रोध इति नञ् समासः । नास्ति क्रोधो यस्य इति वा ।) क्रोधश्चित्तविकारः तद्वि- परीतः । स तु आश्रमिणां दशधर्म्मान्तर्गतधर्म्मः । इति जटाधरः ॥ (यथाह मनुः -- “धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीर्विद्या सत्यमक्रोधो दशकं धर्म्मलक्षणम्” ॥ इति ।) वाच्यलिङ्गस्तु क्रोधरहितव्यक्तौ ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोध¦ पु॰ न क्रोधः अभावार्थे न॰ त॰। क्रोधाभावे यमभेदेअहिंसा क्षान्तिरक्रोधः सत्यास्तेयापरिग्रहा” इति पुरा-[Page0041-b+ 38] णम्।
“अक्रोधं शिक्षयन्त्यन्ये क्रोधना ये तपीधना इतिनैष॰ न॰ ब॰। क्रोधशून्ये त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोध¦ m. (-धः) Dispassionateness, restraint of anger, one of the ten duties of an ascetic. mfn. (-धः-धा-धं) Dispassionate. E. अ neg. and क्रोध anger.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोध [akrōdha], a. [नास्ति क्रोधो यस्य न. ब.] Free from anger. -धः [न. त.] Absence or suppression of anger; अक्रोधस्तपसः (विभूषणम्) Bh.2.8; अक्रोधेन जयेत् क्रुद्धं Mb.5.15.18. regarded as one of the ten duties of an ascetic.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोध/ अ-क्रोध m. suppression of anger

अक्रोध/ अ-क्रोध mfn. free from anger.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


AKRODHA : A King of the Pūru dynasty. He was born to King ‘Ayutanāyi’ and his Queen, Kāmā. Kāmā, mother of Akrodha, was the daughter of Pṛthuśravā. (Śloka 21, Chapter 95, Ādi Parva, M.B.).


_______________________________
*3rd word in right half of page 21 (+offset) in original book.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्रोध पु.
(न क्रोधः, क्रोधस्य अभावः) क्रोध का न होना (दीक्षित याजक का एक आवश्यक गुण), श.ब्रा. 2.2.21.24।

"https://sa.wiktionary.org/w/index.php?title=अक्रोध&oldid=483805" इत्यस्माद् प्रतिप्राप्तम्