यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्लिन्नवासस् वि.
(न क्लिन्नं वासः यस्य सः) भीगे हुए अथवा चिपकाव से युक्त वस्त्र को न पहनने वाला (स्वाध्याय को आगे बढ़ाने वाले के लिए एक शर्त) आश्व.गृ.सू. 3.2.2 = अगिन्.गृ.सू. 2.6.4 (98.15)। अकृमिपरिसृप्त अक्लिन्नवासस् 7

"https://sa.wiktionary.org/w/index.php?title=अक्लिन्नवासस्&oldid=475191" इत्यस्माद् प्रतिप्राप्तम्