यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षकः, पुं, (अक्ष + क) तिनिशवृक्षः । इति रत्नमाला ।

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षक¦ पु॰ अक्षैव कायाति कै--क। तिनिशवृक्षे। स्वार्थे-कन्। अक्षशब्दार्थे प्रकृतिलिङ्गम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षक¦ m. (-कः) A tree. (Dalbergia Oujeiniensis, Rox.) E. अक्ष Beleric myrobalan, and क affix: from its resembling that plant; or the termination being a pleonastic affix, the word may have all the senses of the preceding: also read अक्षिक।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षकः [akṣakḥ], [अक्ष इव कायति, कै-क.] N. of a tree; तिनिश (Mar. तिवस).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षक m. Dalbergia Oujeinensis

अक्षक mn. the collar-bone Sus3r.

"https://sa.wiktionary.org/w/index.php?title=अक्षक&oldid=483816" इत्यस्माद् प्रतिप्राप्तम्