यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षकः, पुं, (अक्ष + क) तिनिशवृक्षः । इति रत्नमाला ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षकः [akṣakḥ], [अक्ष इव कायति, कै-क.] N. of a tree; तिनिश (Mar. तिवस).

"https://sa.wiktionary.org/w/index.php?title=अक्षकः&oldid=193984" इत्यस्माद् प्रतिप्राप्तम्