संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षता स्त्री, कर्कटशृङ्गी । का~कडाशृङ्गी इति भाषा । इति शब्दचन्द्रिका ॥ परुषसंसर्गरहिता स्त्री । स्मृतिः ॥ यथाह याज्ञवल्क्यः -- “अक्षतायां क्षतायां वा जातः पौनर्भवः पुनः” ।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षता/ अ-क्षता f. a virgin Ya1jn5.

अक्षता/ अ-क्षता f. N. of a plant , कर्कटश्रिङ्गीor कङ्कडश्रिङ्गी

"https://sa.wiktionary.org/w/index.php?title=अक्षता&oldid=483827" इत्यस्माद् प्रतिप्राप्तम्