यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधुर्¦ स्त्री॰ अक्षस्य चक्रस्य धूरग्रं भारोवा

६ त॰ न अ समा॰। चक्राग्रे चक्रभारे च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षधुर्/ अक्ष--धुर् f. the pin at the end of an axle , pole attached to an axle.

"https://sa.wiktionary.org/w/index.php?title=अक्षधुर्&oldid=194019" इत्यस्माद् प्रतिप्राप्तम्