यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अक्षभङ्ग पु.
(अक्षस्य भङ्गः) (रथ की) धुरी का टूटना गो.गृ.सू. 2.4.3 (टिप्पणी-अक्षः रथचक्रम्; विवाह में भर्तृगृहगमन का प्रसङ्ग)।

"https://sa.wiktionary.org/w/index.php?title=अक्षभङ्ग&oldid=475202" इत्यस्माद् प्रतिप्राप्तम्